Monday 1 November 2021

ಶ್ರೀ ಸತ್ಯವೀರ ತೀರ್ಥ ಸ್ತುತಿ ಸತ್ಯಾತ್ಮ ತೀರ್ಥ ವಿರಚಿತಮ್ श्री सत्यवीरतीर्थ स्तुतिः satyaveera stutih

 ।। अथ श्रीसत्यात्मतीर्थश्रीपादविरचिता श्रीसत्यवीरतीर्थस्तुतिः ।।


आदिघट्टाञ्जनेयस्य मूलरामस्य चार्चकम् ।

धर्मसंस्थापनासक्तं सत्यवीरमहं भजे ।।1।।


मारिकावारकं राज्ञे सत्सन्तानप्रदं मुदा ।

स्वाराज्यस्थापकं तप्तचक्रभूषणकारकम् ।।2।।


स्वरूपं वादिराजस्य बोधयन्तं निजान् प्रति ।

निरस्तभृत्यसमयान् शासयन्तं हिताय वै ।।3।।


विद्वत्सभादिव्याजेन विद्वत्पोषकमादरात् ।

विद्वदग्रेसरं शुद्धयतिधर्मप्रपालकम् ।।4।।


सत्पराक्रमसच्छिष्यं सत्यधीरगुरुं बुधम् ।

सुवर्णप्राणसद्भक्तं सत्यवीरमहं भजे ।।5।।


सत्यात्मरचितां पञ्चपद्यीं यः पठतेऽनिशम् ।

ज्ञानभक्तिविरक्त्यादि प्राप्नोतीह न चोदरम् ।।6।।


।। इति श्रीसत्यात्मतीर्थश्रीपादविरचिता श्रीसत्यवीरतीर्थस्तुतिः ।।

***


No comments:

Post a Comment