Friday 20 December 2019

ಶಿವ ಶಂಕರ ಪಾರ್ವತಿ ಸ್ತೋತ್ರಂ shankara parvathi stotram

shankara parvathi stotram

ನಮಃ  ಶಿವಾಭ್ಯಾಂ  ನವ ಯೌವನಾಭ್ಯಾಂ
 ಪರಸ್ಪರಾ  ಶ್ಲಿಷ್ಟವಪುರ್ತರಾಭ್ಯಾಂ
 ನಗೇಂದ್ರ ಕನ್ಯಾ ವೃಷಕೇತನಾಭ್ಯಾಂ
 ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 

ನಮಃ ಶಿವಾಭ್ಯಾಂ ಸರಸೋತ್ಸವಾಭ್ಯಾಂ
 ನಮಸ್ಕೃತಾಭೀಷ್ಟ ವರಪ್ರತಾಭ್ಯಾಂ
 ನಾರಾಯಣೇನಾರ್ಚಿತ ಪಾದುಕಾಭ್ಯಾಂ 
ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।

ನಮಃ ಶಿವಾಭ್ಯಾಂ ವೃಷವಾಹನಾಭ್ಯಾಂ
 ವಿರಿಂಚಿ ವಿಷ್ಣು ಇಂದ್ರ  ಸುಪೂಜಿತಾಭ್ಯಾಂ 
ವಿಭೂತಿ  ಪಾಟೀರ  ವಿಲೇಪನಾಭ್ಯಾಮ್ 

ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 

 ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಜಗದೀಶ್ವರಾಭ್ಯಾಂ 
ಜಗತ್ಪತಿಭ್ಯಾಂ  ಜಯ ವಿಗ್ರಹಾಭ್ಯಾಂ 
 ಜಂಭಾರಿ  ಮುಖ್ಯೈರ್  ಅಭಿವಂದಿತಾಭ್ಯಾಂ 

ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।

ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಪರಮೌಷಧಾಭ್ಯಾಂ 
ಪಂಚಾಕ್ಷರಿ ಪಂಜರ  ರಂಜಿತಾಭ್ಯಾಂ
 ಪ್ರಪಂಚ ಸೃಷ್ಟಿಸ್ಥಿತಿ ಸಂಹೃತಾಭ್ಯಾಂ 

ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।

ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಅತಿ ಸುಂದರಾಭ್ಯಾಂ 
ಅತ್ಯಂತಮಾಸಕ್ತ  ಹೃದಮ್ಭುಜಾಭ್ಯಾಂ
 ಅಶೇಷ ಲೋಕೈಕ  ಹಿತಂಕರಾಭ್ಯಾಮ್ 

 ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 


ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಕಲಿನಾಶನಾಭ್ಯಾಂ
 ಕಂಕಾಲ  ಕಲ್ಯಾಣ  ವಪುರ್ಧರಾಭ್ಯಾಂ 
ಕೈಲಾಸ ಶೈಲಸ್ಥಿತ ದೇವತಾಭ್ಯಾಂ
 ನಮೋ ನಮಃ  ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।


ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಅಶುಭಾಪಹಾಭ್ಯಾಂ
 ಅಶೇಷ ಲೋಕೈಕ  ವಿಶೇಷಿತಾಭ್ಯಾಮ್ 
ಅಕುಂಠಿತಾಭ್ಯಾಮ್  ಶೃತಿ  ಸಂಸ್ತುತಾಭ್ಯಾಂ 
ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 

 ನಮಃ ಶಿವಾಭ್ಯಾಂ  ರಥವಾಹನಾಭ್ಯಾಂ
 ರವೀಂದು  ವೈಶ್ವಾನರ  ಲೋಚನಾಭ್ಯಾಂ 
ರಾಕಾಶಶಾಂಖಾಭ   ಮುಖಾಂಬುಜಾಭ್ಯಾಂ 
 ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 

ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಜಟಿಲಂಧರಾಭ್ಯಾಂ 
 ಜರಾಮೃತಿಭ್ಯಾಂ  ಜಪಿ ವರ್ಜಿತಾಭ್ಯಾಂ  
 ಜನಾರ್ಧನಾಭ್ಜೋದ್  ಭವ  ಪೂಜಿತಾಭ್ಯಾಂ 
ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।। 

ನಮಃ ಶಿವಾಭ್ಯಾಂ ವಿಷಮೇಕ್ಷಣಾಭ್ಯಾಂ 
ಬಿಲ್ವಾಚ್ಛದಾ ಮಲ್ಲಿಕಾಧಾಮಬೃದ್ಭ್ಯಾಂ
 ಶೋಭಾವತಿ  ಶಾಂತವತೀಶ್ವರಾಭ್ಯಾಂ
 ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।

 ನಮಃ ಶಿವಾಭ್ಯಾಂ  ಪಶುಪಾಲಕಾಭ್ಯಾಮ್ 
ಜಗತ್ರಯೀ ರಕ್ಷಣ ಬದ್ಧಹೃದ್ಭ್ಯಾಂ
 ಸಮಸ್ತ ದೇವಾಸುರ ಪೂಜಿತಾಭ್ಯಾಮ್ 
ನಮೋ ನಮಃ ಶಂಕರ ಪಾರ್ವತೀಭ್ಯಾಂ ।।
************


 namaH shivaabhyaam nava youvanaabhyaam
 parasparaa shlishtavapurtaraabhyaam
nagEndra kanyaa vrushakEtanaabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam sarasOtsavaabhyaam
namaskrutaabheeshta varaprataabhyaam
naraayanEnaarchita paadukaabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam vrushavaahanaabhyaam
virinchi vishnu indra supoojitaabhyaam
vibhooti paTheera vilEpanaabhyaam
namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam jagadeeshwaraabhyaam
 jagatpatibhyaam  jaya vigrahaabhyaam
jambhaari mukhyair abhivanditaabhyaam
 namO  namaH shankara paarvateebhyaam||

 namaH shivaabhyaam paramoushadhabhyaam
 panchaakshari panjara ranjitaabhyaam
 prapancha srushtisthiti samhrutaabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam ati sundaraabhyaam
 atyantamaasakta hrudambujaabhyaam
ashesha lOkaika hitankaraabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam kalinaashanaabhyaam
kankaala kalyaaNa vapurdharaabhyaam
 kailaasa shailasthita dEvataabhyaam
naMo namaH  shankara paarvateebhyaam||

 namaH shivaabhyaam ashubhaapahaabhyaam
 ashesha lOkaika vishEshitaabhyaam
akunThItaabhyaam shruti samstutaabhyaam
namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam rathavaahanaabhyaam
 raveendu vaishwaanara lOchanaabhyaam
 raakaashashankhaabha mukhaambujaabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam jaThIladharaabhyaam
 jaraamrutibhyaam japi varjitaabhyaam
 janaardhanabhjOd bhava poojitaabhyaam
namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam vishamEkshaNaabhyaam
 bilwaachchadha mallikaadhamabrudbhyaam
 shObhaavati shaantavateeshwaraabhyaam
 namO namaH shankara paarvateebhyaam||

 namaH shivaabhyaam pashupaalakaabhyaam
 jagatrayee rakshana baddhahrudbhyaam
samasta devaasura poojitaabhyaam
 namO namaH shankara paarvateebhyaam||
*************

No comments:

Post a Comment