ಶ್ರೀಕಾಲಿಕಾಷ್ಟಕಮ್
ಧ್ಯಾನಮ್ ।
ಗಲದ್ರಕ್ತಮುಂಡಾವಲೀಕಂಠಮಾಲಾ
ಮಹೋಘೋರರಾವಾ ಸುದಂಷ್ಟ್ರಾ ಕರಾಲಾ ।
ವಿವಸ್ತ್ರಾ ಶ್ಮಶಾನಾಲಯಾ ಮುಕ್ತಕೇಶೀ
ಮಹಾಕಾಲಕಾಮಾಕುಲಾ ಕಾಲಿಕೇಯಮ್ ॥ 1॥
ಭುಜೇವಾಮಯುಗ್ಮೇ ಶಿರೋಽಸಿಂ ದಧಾನಾ
ವರಂ ದಕ್ಷಯುಗ್ಮೇಽಭಯಂ ವೈ ತಥೈವ ।
ಸುಮಧ್ಯಾಽಪಿ ತುಂಗಸ್ತನಾ ಭಾರನಮ್ರಾ
ಲಸದ್ರಕ್ತಸೃಕ್ಕದ್ವಯಾ ಸುಸ್ಮಿತಾಸ್ಯಾ ॥ 2॥
ಶವದ್ವನ್ದ್ವಕರ್ಣಾವತಂಸಾ ಸುಕೇಶೀ
ಲಸತ್ಪ್ರೇತಪಾಣಿಂ ಪ್ರಯುಕ್ತೈಕಕಾಂಚೀ ।
ಶವಾಕಾರಮಂಚಾಧಿರೂಢಾ ಶಿವಾಭಿಶ್-
ಚತುರ್ದಿಕ್ಷುಶಬ್ದಾಯಮಾನಾಽಭಿರೇಜೇ ॥ 3॥
॥ ಅಥ ಸ್ತುತಿಃ ॥
ವಿರಂಚ್ಯಾದಿದೇವಾಸ್ತ್ರಯಸ್ತೇ ಗುಣಾಸ್ತ್ರೀನ್
ಸಮಾರಾಧ್ಯ ಕಾಲೀಂ ಪ್ರಧಾನಾ ಬಭೂಬುಃ ।
ಅನಾದಿಂ ಸುರಾದಿಂ ಮಖಾದಿಂ ಭವಾದಿಂ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 1॥
ಜಗನ್ಮೋಹಿನೀಯಂ ತು ವಾಗ್ವಾದಿನೀಯಂ
ಸುಹೃತ್ಪೋಷಿಣೀಶತ್ರುಸಂಹಾರಣೀಯಮ್ ।
ವಚಸ್ತಮ್ಭನೀಯಂ ಕಿಮುಚ್ಚಾಟನೀಯಂ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 2॥
ಇಯಂ ಸ್ವರ್ಗದಾತ್ರೀ ಪುನಃ ಕಲ್ಪವಲ್ಲೀ
ಮನೋಜಾಸ್ತು ಕಾಮಾನ್ ಯಥಾರ್ಥಂ ಪ್ರಕುರ್ಯಾತ್ ।
ತಥಾ ತೇ ಕೃತಾರ್ಥಾ ಭವನ್ತೀತಿ ನಿತ್ಯಂ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 3॥
ಸುರಾಪಾನಮತ್ತಾ ಸುಭಕ್ತಾನುರಕ್ತಾ
ಲಸತ್ಪೂತಚಿತ್ತೇ ಸದಾವಿರ್ಭವತ್ತೇ ।
ಜಪಧ್ಯಾನಪೂಜಾಸುಧಾಧೌತಪಂಕಾ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 4॥
ಚಿದಾನನ್ದಕನ್ದಂ ಹಸನ್ ಮನ್ದಮನ್ದಂ
ಶರಚ್ಚನ್ದ್ರಕೋಟಿಪ್ರಭಾಪುಂಜಬಿಮ್ಬಮ್ ।
ಮುನೀನಾಂ ಕವೀನಾಂ ಹೃದಿ ದ್ಯೋತಯನ್ತಂ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 5॥
ಮಹಾಮೇಘಕಾಲೀ ಸುರಕ್ತಾಪಿ ಶುಭ್ರಾ
ಕದಾಚಿದ್ ವಿಚಿತ್ರಾಕೃತಿರ್ಯೋಗಮಾಯಾ ।
ನ ಬಾಲಾ ನ ವೃದ್ಧಾ ನ ಕಾಮಾತುರಾಪಿ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 6॥
ಕ್ಷಮಸ್ವಾಪರಾಧಂ ಮಹಾಗುಪ್ತಭಾವಂ
ಮಯಾ ಲೋಕಮಧ್ಯೇ ಪ್ರಕಾಶಿಕೃತಂ ಯತ್ ।
ತವ ಧ್ಯಾನಪೂತೇನ ಚಾಪಲ್ಯಭಾವಾತ್
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 7॥
ಯದಿ ಧ್ಯಾನಯುಕ್ತಂ ಪಠೇದ್ ಯೋ ಮನುಷ್ಯಸ್-
ತದಾ ಸರ್ವಲೋಕೇ ವಿಶಾಲೋ ಭವೇಚ್ಚ ।
ಗೃಹೇ ಚಾಷ್ಟಸಿದ್ಧಿರ್ಮೃತೇ ಚಾಪಿ ಮುಕ್ತಿಃ
ಸ್ವರೂಪಂ ತ್ವದೀಯಂ ನ ವಿನ್ದನ್ತಿ ದೇವಾಃ ॥ 8॥
॥ ಇತಿ ಶ್ರೀಮಚ್ಛಂಕರಾಚಾರ್ಯವಿರಚಿತಂ ಶ್ರೀಕಾಲಿಕಾಷ್ಟಕಂ ಸಮ್ಪೂರ್ಣಮ್ ॥
************
श्री कालिकाष्टकम्
ध्यानम् ।
गलद्रक्तमुण्डावलीकण्ठमाला
महोघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥ १॥
भुजेवामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥
शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभिश्-
चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥
॥ अथ स्तुतिः ॥
विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूबुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥
जगन्मोहिनीयं तु वाग्वादिनीयं
सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥
इयं स्वर्गदात्री पुनः कल्पवल्ली
मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥
सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥
चिदानन्दकन्दं हसन् मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥
महामेघकाली सुरक्तापि शुभ्रा
कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥
क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशिकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥
यदि ध्यानयुक्तं पठेद् यो मनुष्यस्-
तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥
********
श्री कालिकाष्टकम्
ध्यानम् ।
गलद्रक्तमुण्डावलीकण्ठमाला
महोघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥ १॥
भुजेवामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥
शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभिश्-
चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥
॥ अथ स्तुतिः ॥
विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूबुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥
जगन्मोहिनीयं तु वाग्वादिनीयं
सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥
इयं स्वर्गदात्री पुनः कल्पवल्ली
मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥
सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥
चिदानन्दकन्दं हसन् मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥
महामेघकाली सुरक्तापि शुभ्रा
कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥
क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशिकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥
यदि ध्यानयुक्तं पठेद् यो मनुष्यस्-
तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥
********
No comments:
Post a Comment