ಮನೋನಿವೃತ್ತಿಃ ಪರಮೋಪಶಾನ್ತಿಃ
ಸಾ ತೀರ್ಥವರ್ಯಾ ಮಣಿಕರ್ಣಿಕಾ ಚ ।
ಜ್ಞಾನಪ್ರವಾಹಾ ವಿಮಲಾದಿಗಂಗಾ
ಸಾ ಕಾಶಿಕಾಹಂ ನಿಜಬೋಧರೂಪಾ ॥ 1॥
ಯಸ್ಯಾಮಿದಂ ಕಲ್ಪಿತಮಿನ್ದ್ರಜಾಲಂ
ಚರಾಚರಂ ಭಾತಿ ಮನೋವಿಲಾಸಮ್ ।
ಸಚ್ಚಿತ್ಸುಖೈಕಾ ಪರಮಾತ್ಮರೂಪಾ
ಸಾ ಕಾಶಿಕಾಹಂ ನಿಜಬೋಧರೂಪಾ ॥ 2॥
ಕೋಶೇಷು ಪಂಚಸ್ವಧಿರಾಜಮಾನಾ
ಬುದ್ಧಿರ್ಭವಾನೀ ಪ್ರತಿದೇಹಗೇಹಮ್ ।
ಸಾಕ್ಷೀ ಶಿವಃ ಸರ್ವಗತೋಽನ್ತರಾತ್ಮಾ
ಸಾ ಕಾಶಿಕಾಹಂ ನಿಜಬೋಧರೂಪಾ ॥ 3॥
ಕಾಶ್ಯಾಂ ಹಿ ಕಾಶ್ಯತೇ ಕಾಶೀ ಕಾಶೀ ಸರ್ವಪ್ರಕಾಶಿಕಾ ।
ಸಾ ಕಾಶೀ ವಿದಿತಾ ಯೇನ ತೇನ ಪ್ರಾಪ್ತಾ ಹಿ ಕಾಶಿಕಾ ॥ 4॥
ಕಾಶೀಕ್ಷೇತ್ರಂ ಶರೀರಂ ತ್ರಿಭುವನ-ಜನನೀ ವ್ಯಾಪಿನೀ ಜ್ಞಾನಗಂಗಾ ।
ಭಕ್ತಿಃ ಶ್ರದ್ಧಾ ಗಯೇಯಂ ನಿಜಗುರು-ಚರಣಧ್ಯಾನಯೋಗಃ ಪ್ರಯಾಗಃ ।
ವಿಶ್ವೇಶೋಽಯಂ ತುರೀಯಃ ಸಕಲಜನ-ಮನಃಸಾಕ್ಷಿಭೂತೋಽನ್ತರಾತ್ಮಾ
ದೇಹೇ ಸರ್ವಂ ಮದೀಯೇ ಯದಿ ವಸತಿ ಪುನಸ್ತೀರ್ಥಮನ್ಯತ್ಕಿಮಸ್ತಿ ॥ 5॥
ಇತಿ ಶ್ರೀಮದ್ ಶಂಕರಾಚಾರ್ಯವಿರಚಿತಂ ಕಶಿಪನ್ಚಕಂ ಸಮಾಪ್ತಮ್
*********
काशी पञ्चकम्
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च ।
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाहं निजबोधरूपा ॥ १॥
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम् ।
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा ॥ २॥
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम् ।
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाहं निजबोधरूपा ॥ ३॥
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका ।
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ ४॥
काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा ।
भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः ।
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ ५॥
इति श्रीमद् शङ्कराचार्यविरचितं कशिपन्चकं समाप्तम् ।
*********
काशी पञ्चकम्
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च ।
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाहं निजबोधरूपा ॥ १॥
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम् ।
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा ॥ २॥
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम् ।
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाहं निजबोधरूपा ॥ ३॥
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका ।
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ ४॥
काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा ।
भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः ।
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ ५॥
इति श्रीमद् शङ्कराचार्यविरचितं कशिपन्चकं समाप्तम् ।
*********
No comments:
Post a Comment