Wednesday 1 December 2021

ಪ್ರಭಾ ಪಂಚಕ ಸ್ತೋತ್ರಂ ಲಕ್ಷ್ಮೀವಲ್ಲಭ ತೀರ್ಥ ವಿರಚಿತಮ್ प्रभात पंचक स्तोत्रम्

shri lakshmIvallabha tIrtharu, pontiff, Vyasaraja Mutt (1632-1642) was a great scholar. One of his compositions is prabhAta panchakam. This is a very powerful stOtra of 5 stanzas that should be recited in the morning.


Prabhata Panchakam

।। अथ श्रीलक्ष्मीवल्लभतीर्थविरचितं श्रीप्रभातपंचकस्तोत्रम् ।।

श्रीमत्स्यकूर्माख्यवराहदेवाः
नृकेसरी वामनजामदग्न्यौ ।
श्रीरामकृष्णावपि बुद्धकल्की
कुर्वन्तु सर्वे मम सुप्रभातम् ।। १ ।।

श्रीरंगनाथो वरसुन्दरेशः
श्रीमुष्णकोलो वरदर्षभश्च।
श्रेवेंकटोशो वरपूरुषोसौ
कुर्वन्तु सर्वे मम सुप्रभातम् ।। २ ।।

भागीरथी पापविनाशनाख्या
कलिन्दकन्यापि सरस्वती च ।
कवेरकन्यापि सुतीर्थसंघः
कुर्वन्तु सर्वे मम सुप्रभातम् ।।  ३ ।।

श्रीकृष्ण नारायण वासुदेव
गेविन्द गोपालक माधवेति ।
संकीर्तनोद्भूतशुभप्रसंगं
कुर्वन्तु सर्वे मम सुप्रभातम् ।।  ४ ।।

श्रीमध्वभाष्याणि जयार्यटीकाः
श्रीव्यासतीर्थार्यनिबन्धनानि ।
श्रीरामचन्द्रार्यकृतप्रबन्धाः
कुर्वन्तु सर्वे मम सुप्रभातम् ।।  ५ ।।

इति प्रभातपंचकं प्रतिप्रभातमादरात्।
शुभं पठन्ति ये नरा व्रजन्ति ते शुभां गतिम् ।।  ६ ।।

रामचन्द्रार्यशिष्येण लक्ष्मीवल्लभभिक्षुणा।
प्रभातपंचकस्तोत्रं शुभं मंगलकारकम् ।।  ७ ।।

।। इति श्रीलक्ष्मीवल्लभतीर्थविरचितं श्रीप्रभातपंचकस्तोत्रम् ।।
***

No comments:

Post a Comment