Wednesday 28 July 2021

ರಾಘವೇಂದ್ರಾಷ್ಟಕಂ ಗುರುಜಗನ್ನಾಥದಾಸಾರ್ಯ ವಿರಚಿತಮ್

ಪಾಹಿ ಗುರುವರ ಪಾಹಿ ಯತಿವರ ಪಾಹಿ ಪಾಪ ವಿನಾಶನ

ಪಾಹಿ ಕೌತಳ ಕ್ಷೇತ್ರ ನಿಜ ಕೃತ ಮಂದಿರ ಪ್ರಿಯಸುವ್ರತ|| Pa ||


ಇಂದುಬಿಂಬ ನಿಭಾಸ್ಯ ಸಾರಸಲೋಚನಂ ಶುಭ ವಾಚಿನಂ

ಕುಂದಕುಡ್ಮಲ ದಂತ ಶೋಭಿ ರದಚ್ಛದಂ ಪರಿತುಷ್ಟಿದಂ

ಸುಂದರೋರುಸುಕರ್ಣ ನಾಸಿಕ ಮಂಡಿತಂ ವರಪಂಡಿತಂ

ಶ್ರೀದಮದ್ಗುರು ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 1 ||


ಕರಿಕರೋಪಮ ಬಾಹುಭೂಷಿತ ಕಂಧರಂ ಗುಣ ಬಂಧುರಂ

ದರವರೋಪಮ ಕಂಠರಾಜಿತ ವಕ್ಷಸಂ ಕರುಣಾರಸಂ

ವರತನೂದರ ಮಧ್ಯ ಸಂಸ್ಥಿತ ನಾಭಕಂ ವ್ರತಿನಾಯಕಂ

ಪತಿತಪಾವನ ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 2 ||


ಪರಮ ಸುಂದರ ರೋಮರಾಜಿ ವಿರಾಜಿತಂ ಹ್ಯಪರಾಜಿತಂ

ವರವಳಿತ್ರಯ ಭಾಸಮಾನ ಸುಕೋಮಲಂ ಶ್ರಿತಪಾಲಕಂ

ಪರಮ ಮಧ್ಯ ವಿರಾಜಿತಾಮಲ ದಾಮಬದ್ಧ ಪಟಚ್ಚರಂ

ಪತಿತ ಪಾವನ ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 3 ||


ಸುಂದರೋರು ಯುಗೇನ ನಿರ್ಜಿತ ರಂಭಕಂ ಶುಭಜಾನುಕಂ

ಕುಂಭಿರಾಜ ಕರೋಪಮೋರು ಸುಜಂಘಕಂ ಶುಭಗುಲ್ಫಕಂ

ಅಂಬುಜೋಪಮ ಚಾರುಪಾದ ಸುಮಂಡಿತಂ ನಖರಂಜಿತಂ

ಶ್ರೀದಮದ್ಗುರು ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 4 ||


ಪಾದ ಪೀಠಯುಗಾಂಚಿತಾಂಘ್ರಿಂ ಸುಕೋಮಲಂ ಕರುಣಾಲಯಂ

ಮೇದಿನೀಸುರ ಮಂಡಲೊಚ್ಜ್ರಯ ಕಾರಿಣಂ ಮಲಹಾರಿಣಂ

ಮೋದಬೋಧಕರಂ ನವಾಂಬುದ ನೀಲದೇಹ ವಿರಾಜಿತಂ

ಶ್ರೀದಮದ್ಗುರು ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 5 ||



ಚಾರುಚೇಲ ವಿರಾಜಿತಾಮಲ ವೇಷಕಂ ಹರಿತೋಷಕಂ

ಸಾರಗಂಧ ಸುನಾಮ ಲಾಂಛನ ಧಾರಿಣಂ ಭುವಿಚಾರಿಣಂ

ಚಾರು ದೈವತ ದಾಮ ಮೌಕ್ತಿಕ ಹಾರಿಣಂ ಗುಣಶಾಲಿನಂ

ಧೀರಮದ್ಗುರು ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 6 ||


ಲಸಿತಪುಂಢ್ರ ಸುಶೋಭಿತಾಕ್ಷತ ಫಾಲಕಂ ಶುಭಲೀಲಕಂ

ಕುಸುಮ ದಾಮ ಸುಶೋಭಿತಾಮಲ ಮಸ್ತಕಂ ಶುಭದೇಹಕಂ

ಉಷಿತ ನಿರ್ಜರ ಸಂಘ ಮಂಡಿತ ಧಾಮಕಂ ಜನವಂದಿತಂ

ಪತಿತ ಪಾವನ ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 7 ||


ವಂದಿತಾಮಲ ಸಜ್ಜನಾಳಿ ಸುಕಾಮದಂ ಶ್ರಿತಮೋಕ್ಷದಂ

ಇಂದಿರಾಧವ ಪಾದವಾರಿಜ ಷಟ್ಪದಂ ಮಮ ಸತ್ಪದಂ

ವಂದನೀಯ ಶುಭೋರು ಸದ್ಗುಣರಾಜಿತಂ ಜಿತಮನ್ಮಥಂ

ತಂ ಭಜೇ ಗುರು ರಾಘವೇಂದ್ರ ಸುರೋತ್ತಮಂ ಯತಿಸತ್ತಮಂ || 8 ||


ಧೀರ ಸದ್ಗುರು ಪಾದಪಂಕಜ ಸೇವಿನಾ ಶುಭಕಾಮಿನಾ

ಸ್ವಾಮಿನಾ ಶ್ರುತಿಚಾರಿಣಾ ಗುರುಪಾದಪಂಕಜ ಸೇವಿನಾ

ಸಾರಸದ್ಗುಣ ವರ್ಣನಾತ್ಮಕ ಮಷ್ಟಕಂ ಗುರುತುಷ್ಟಿದಂ

ಪೂರಿತಂ ಪ್ರಭು ರಾಘವೇಂದ್ರ ಕಟಾಕ್ಷ ವೈಭವ ಲೇಶತಃ || 9 ||


ಇತಿ ಶ್ರೀಗುರುಜಗನ್ನಾಥದಾಸಾರ್ಯ ಕೃತ ರಾಘವೇಂದ್ರಾಷ್ಟಕಂ ಸಂಪೂರ್ಣಂ

***


Pāhi guruvara pāhi yativara pāhi pāpa vināśana pāhi kautaḷa kṣētra nija kr̥ta mandira priyasuvrata|| Pa ||


indubimba nibhāsya sārasalōcanaṁ śubha vācinaṁ kundakuḍmala danta śōbhi radacchadaṁ parituṣṭidaṁ sundarōrusukarṇa nāsika maṇḍitaṁ varapaṇḍitaṁ śrīdamadguru rāghavēndra surōttamaṁ yatisattamaṁ || 1 ||


karikarōpama bāhubhūṣita kandharaṁ guṇa bandhuraṁ daravarōpama kaṇṭharājita vakṣasaṁ karuṇārasaṁ varatanūdara madhya sansthita nābhakaṁ vratināyakaṁ patitapāvana rāghavēndra surōttamaṁ yatisattamaṁ || 2 ||


parama sundara rōmarāji virājitaṁ hyaparājitaṁ varavaḷitraya bhāsamāna sukōmalaṁ śritapālakaṁ parama madhya virājitāmala dāmabad’dha paṭaccaraṁ patita pāvana rāghavēndra surōttamaṁ yatisattamaṁ || 3 ||


sundarōru yugēna nirjita rambhakaṁ śubhajānukaṁ kumbhirāja karōpamōru sujaṅghakaṁ śubhagulphakaṁ ambujōpama cārupāda sumaṇḍitaṁ nakharan̄jitaṁ śrīdamadguru rāghavēndra surōttamaṁ yatisattamaṁ || 4 ||


pāda pīṭhayugān̄citāṅghriṁ sukōmalaṁ karuṇālayaṁ mēdinīsura maṇḍalocjraya kāriṇaṁ malahāriṇaṁ mōdabōdhakaraṁ navāmbuda nīladēha virājitaṁ śrīdamadguru rāghavēndra surōttamaṁ yatisattamaṁ || 5 ||


cārucēla virājitāmala vēṣakaṁ haritōṣakaṁ sāragandha sunāma lān̄chana dhāriṇaṁ bhuvicāriṇaṁ cāru daivata dāma mauktika hāriṇaṁ guṇaśālinaṁ dhīramadguru rāghavēndra surōttamaṁ yatisattamaṁ || 6 ||


lasitapuṇḍhra suśōbhitākṣata phālakaṁ śubhalīlakaṁ kusuma dāma suśōbhitāmala mastakaṁ śubhadēhakaṁ uṣita nirjara saṅgha maṇḍita dhāmakaṁ janavanditaṁ patita pāvana rāghavēndra surōttamaṁ yatisattamaṁ || 7 ||


vanditāmala sajjanāḷi sukāmadaṁ śritamōkṣadaṁ indirādhava pādavārija ṣaṭpadaṁ mama satpadaṁ vandanīya śubhōru sadguṇarājitaṁ jitamanmathaṁ taṁ bhajē guru rāghavēndra surōttamaṁ yatisattamaṁ || 8 ||


dhīra sadguru pādapaṅkaja sēvinā śubhakāminā svāminā śruticāriṇā gurupādapaṅkaja sēvinā sārasadguṇa varṇanātmaka maṣṭakaṁ gurutuṣṭidaṁ pūritaṁ prabhu rāghavēndra kaṭākṣa vaibhava lēśataḥ || 9 ||


iti śrīgurujagannāthadāsārya kr̥ta rāghavēndrāṣṭakaṁ sampūrṇaṁ


Stotra in English


Pahi Guruvara Pahi yativara Pahi papa vinashana

Pahi Kautala Kshetra Nija krita Mandir Priyasuvrat || pa ||


Indubimba Nibhasya Sarasalochanam Shubha vachinam

Kundakudmala Danta Shobhi Radachadam Parithushtidam

Sundarorusukarna nasika manditam varapanditam

Sridamadguru Raghavendra Surottaman Yatisattaman || 1 ||


Karikaropama Bahubushita Kandharam Gunabandhuram

Daravaropama Kantharajita Vakshasam Karunarasam

Varatanoodara Madhya Sansthita Nabhakam Vrathinayakam

Patitapavana Raghavendra Surottaman Yatisattaman || 2 ||


Paramasundara Romaraji Virajitam Hyparajitham

Varavalitraya Bhasamana Sukomalam Sritapalakam

Param Madhya Virajitamala Damabdha Patacharam

Patitapavana Raghavendra Surottaman Yatisattaman || 3 ||


Nirjita Rambhakam Shubhajanukam of Sundaro Yuge

Kumbhiraja Karopamoru Sujanghakam Shubhgulphakam

Ambujopama charupada sumanditam nakharanjitam

Sridamadguru Raghavendra Surottaman Yatisattaman || 4 ||


Padapithyuganchitanghrim Sukomalam Karunalayam

Medinisura Mandalochjraya Karinam Malaharinam

Niladeha Virajitam of Modabodhakaram Navambu

Sridamadguru Raghavendra Surottaman Yatisattaman || 5 ||



Charuchela Virajitamala Veshakam Haritoshakam

Sargandha sunama emblem dharinam bhuvicharinam

Charu daivat dama mauktika harinam gunasalinam

Dhiramadguru Raghavendra Surottaman Yatisattaman || 6 ||


Lasitapundhra Susobhitaksata Phalakam Subhalilakam


Kusuma Dama Susobhitamala Mastakam Subhadehakam


Usita Nirjara Sangha Mandita Dhamakam Janavanditam


Patita Pavana Raghavendra Surottamam Yatisattamam || 7 ||


Vanditamala Sajjanali Sukamadam Sritamoksadam


Indiradhava Padavarija Satpadam Mama Satpadam


Vandaniya Subhoru Sadgunarajitam Jitamanmatham


Tam Bhaje Guru Raghavendra Surottamam Yatisattamam || 8 ||


Dhira Sadhguru Padapankaja Sevina Shubhkamina

Swamina Shruticharina Gurupadapankaja Sevina

Sarasadguna Descriptive Mashtakam Markushtidam

puritam prabhu raghavendra kataksha vaibhava leshatah || 9 ||


Iti Sri Gurujagannathdasarya Krita Raghavendrashtakam Sampurnam

***

 

No comments:

Post a Comment