Tuesday 27 July 2021

ಗಣಾಧಿಪ ಪಂಚರತ್ನಂ ಶೃಂಗೇರಿ ಜಗದ್ಗುರು ನೃಸಿಂಹಭಾರತೀ ಮಹಾಸ್ವಾಮಿ ವಿರಚಿತಮ್

 ಶೃಂಗೇರಿ ಜಗದ್ಗುರು ಶ್ರೀ ಸಚ್ಚಿದಾನಂದ ಶಿವಾಭಿನವ ನೃಸಿಂಹಭಾರತೀ ಮಹಾಸ್ವಾಮಿ ವಿರಚಿತಂ


ಸರಾಗಲೋಕದುರ್ಲಭಂ ವಿರಾಗಿಲೋಕಪೂಜಿತಂ

ಸುರಾಸುರೈರ್ನಮಸ್ಕೃತಂ ಜರಾಪಮೃತ್ಯುನಾಶಕಂ |

ಗಿರಾಗುರುಂ ಶ್ರಿಯಾ ಹರಿಂ ಜಯಂತಿ ಯತ್ಪದಾರ್ಚಕಾಃ

ನಮಾಮಿ ತಂ ಗಣಾಧಿಪಂ ಕೃಪಾಪಯಃ ಪಯೋನಿಧಿಂ || 1 ||


ಗಿರೀಂದ್ರಜಾಮುಖಾಂಬುಜಪ್ರಮೋದದಾನಭಾಸ್ಕರಂ

ಕರೀಂದ್ರವಕ್ತ್ರಮಾನತಾಘ ಸಂಘವಾರಣೋದ್ಯತಂ |

ಸರೀಸೃಪೇಶಬದ್ಧಕುಕ್ಷಿಮಾಶ್ರಯಾಮಿ ಸಂತತಂ

ಶರೀರಕಾಂತಿ ನಿರ್ಜಿತಾಬ್ಜ ಬಂಧುಬಾಲಸಂತತಿಂ || 2 ||


ಶುಕಾದಿಮೌನಿವಂದಿತಂ ಗಕಾರವಾಚ್ಯಮಕ್ಷರಂ

ಪ್ರಕಾಮಮಿಷ್ಟದಾಯಿನಂ ಸಕಾಮನಮ್ರಪಂಕ್ತಯೇ |

ಚಕಾಸತಂ ಚತುರ್ಭುಜೈರ್ವಿಕಾಸಿಪದ್ಮಪೂಜಿತಂ

ಪ್ರಕಾಶಿತಾತ್ಮತತ್ತ್ವಕಂ ನಮಾಮ್ಯಹಂ ಗಣಾಧಿಪಂ || 3 ||


ನರಾಧಿಪತ್ಯದಾಯಕಂ ಸ್ವರಾದಿಲೋಕನಾಯಕಂ

ಜ್ವರಾದಿರೋಗವಾರಕಂ ನಿರಾಕೃತಾಸುರವ್ರಜಂ |

ಕರಾಂಬುಜೋಲ್ಲಸತ್ಸೃಣಿಂ ವಿಕಾರಶೂನ್ಯಮಾನಸೈಃ

ಹೃದಾ ಸದಾ ವಿಭಾವಿತಂ ಮುದಾ ನಮಾಮಿ ವಿಘ್ನಪಂ || 4 ||


ಶ್ರಮಾಪನೋದನಕ್ಷಮಂ ಸಮಾಹಿತಾಂತರಾತ್ಮನಾಂ

ಸುಮಾದಿಭಿಃ ಸದಾರ್ಚಿತಂ ಕ್ಷಮಾನಿಧಿಂ ಗಣಾಧಿಪಂ |

ರಮಾಧವಾದಿಪೂಜಿತಂ ಯಮಾಂತಕಾತ್ಮ ಸಂಭವಂ

ಶಮಾದಿಷಡ್ಗುಣಪ್ರದಂ ನಮಾಮ್ಯಹಂ ವಿಭೂತಯೇ || 5 ||


ಗಣಾಧಿಪಸ್ಯ ಪಂಚಕಂ ನೃಣಾಮಭೀಷ್ಟದಾಯಕಂ

ಪ್ರಣಾಮಪೂರ್ವಕಂ ಜನಾಃ ಪಠಂತಿ ಯೇ ಮುದಾ ಯುತಾಃ |

ಭವಂತಿ ತೇ ವಿದಾಂ ಪುರಃ ಪ್ರಗೀತವೈಭವಾ ಜವಾ-

ಚ್ಚಿರಾಯುಷೋಽಧಿಕಶ್ರಿಯಃ ಸುಸೂನವೋ ನ ಸಂಶಯಃ || 6 ||


| ಇತಿ ಶ್ರೀಗಣಾಧಿಪಪಂಚರತ್ನಂ ಸಂಪೂರ್ಣಮ್ |

***

|| Śrī gaṇādhipa pan̄caratnaṁ ||


śr̥ṅgēri jagadguru śrī saccidānanda śivābhinava nr̥sinhabhāratī mahāsvāmi viracitaṁ


sarāgalōkadurlabhaṁ virāgilōkapūjitaṁ surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakaṁ |


girāguruṁ śriyā hariṁ jayanti yatpadārcakāḥ namāmi taṁ gaṇādhipaṁ kr̥pāpayaḥ payōnidhiṁ || 1 ||


girīndrajāmukhāmbujapramōdadānabhāskaraṁ karīndravaktramānatāgha saṅghavāraṇōdyataṁ | sarīsr̥pēśabad’dhakukṣimāśrayāmi santataṁ śarīrakānti nirjitābja bandhubālasantatiṁ || 2 ||


śukādimaunivanditaṁ gakāravācyamakṣaraṁ prakāmamiṣṭadāyinaṁ sakāmanamrapaṅktayē |


cakāsataṁ caturbhujairvikāsipadmapūjitaṁ prakāśitātmatattvakaṁ namāmyahaṁ gaṇādhipaṁ || 3 ||


narādhipatyadāyakaṁ svarādilōkanāyakaṁ jvarādirōgavārakaṁ nirākr̥tāsuravrajaṁ |


karāmbujōllasatsr̥ṇiṁ vikāraśūn’yamānasaiḥ hr̥dā sadā vibhāvitaṁ mudā namāmi vighnapaṁ || 4 ||


śramāpanōdanakṣamaṁ samāhitāntarātmanāṁ sumādibhiḥ sadārcitaṁ kṣamānidhiṁ gaṇādhipaṁ | ramādhavādipūjitaṁ yamāntakātma sambhavaṁ śamādiṣaḍguṇapradaṁ namāmyahaṁ vibhūtayē || 5 ||


gaṇādhipasya pan̄cakaṁ nr̥ṇāmabhīṣṭadāyakaṁ praṇāmapūrvakaṁ janāḥ paṭhanti yē mudā yutāḥ |


bhavanti tē vidāṁ puraḥ pragītavaibhavā javā- ccirāyuṣō̕dhikaśriyaḥ susūnavō na sanśayaḥ || 6 ||


| iti śrīgaṇādhipapan̄caratnaṁ sampūrṇam |


Plain English


|| Sri ganadhipa pancaratnam ||


srngeri jagadguru sri saccidananda sivabhinava nrsinhabharati mahasvami viracitam


saragalokadurlabham viragilokapujitam surasurairnamaskrtam jarapamrtyunasakam |


giragurum sriya harim jayanti yatpadarcakah namami tam ganadhipam krpapayah payonidhim || 1 ||


girindrajamukhambujapramodadanabhaskaram karindravaktramanatagha sanghavaranodyatam | sarisrpesabad’dhakuksimasrayami santatam sarirakanti nirjitabja bandhubalasantatim || 2 ||


sukadimaunivanditam gakaravacyamaksaram prakamamistadayinam sakamanamrapanktaye |


cakasatam caturbhujairvikasipadmapujitam prakasitatmatattvakam namamyaham ganadhipam || 3 ||


naradhipatyadayakam svaradilokanayakam jvaradirogavarakam nirakrtasuravrajam |


karambujollasatsrnim vikarasun’yamanasaih hrda sada vibhavitam muda namami vighnapam || 4 ||


sramapanodanaksamam samahitantaratmanam sumadibhih sadarcitam ksamanidhim ganadhipam | ramadhavadipujitam yamantakatma sambhavam samadisadgunapradam namamyaham vibhutaye || 5 ||


ganadhipasya pancakam nrnamabhistadayakam pranamapurvakam janah pathanti ye muda yutah |


bhavanti te vidam purah pragitavaibhava java- ccirayusodhikasriyah susunavo na sansayah || 6 ||


| iti sriganadhipapancaratnam sampurnam |

***


No comments:

Post a Comment