Thursday 29 July 2021

ಶ್ರೀಮದ್ರಾಘವೇಂದ್ರತಂತ್ರ ಋಣಮೋಚಕ ಸ್ತೋತ್ರಮ್ ಕೃಷ್ಣಾವಧೂತ ಪಂಡಿತ ವಿರಚಿತಮ್

 ಶ್ರಿತಜನದುರಿತಘ್ನಂ ಭಕ್ತವರ್ಗಸ್ಯ ನಿಘ್ನಂ | ಸುರತರು ಸಮರೂಪಂ ಸರ್ವ ಸಾಮ್ರಾಜ್ಯ ಭೂಪಂ ।

ಭಜಕಜನ ಶರಣ್ಯಂ ನೌಮಿ ಕಾರುಣ್ಯ ಪೂರ್ಣ೦ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 1 ||


ರಚಿತಭಯವಿನಾಶ0 ಶ್ರೀದಸಂಪತ್ಸಮೃದ್ದ | ಪ್ರಿಯತಮ ಪರದೀನಾನಾಥ ಬಂಧೋ ನಮಸ್ತೇ ।

ನಿಟಿಲಗತಕುವರ್ಣ ಶ್ರೇಣಿ ವೈಯರ್ಥ್ಯಕಾರಿನ್ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 2 ||


ಘನತರ ಹರಿಸೇವೋತ್ಕರ್ಷ ಲಬ್ದಾಷ್ಟ ಸಿದ್ಧ | ವಿತರಣ ಗುಣಲೀಲಾಧಿಕೃತ ಸ್ವದ್ರು೯ಕೀರ್ತೇ |

ನಿಖಿಲಗುಣ ನಿಧಾನ ಶ್ಲಾಘ್ಯ ಸೌಭಾಗ್ಯ ಮೂರ್ತೇ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 3 ||


ವಿದಿತ ವಿವಿಧ ವೇದವ್ಯಾಸ ವಾಕ್ಯಾರ್ಥಮ‌ಧ್ವ | ಪ್ರಕಟಿತ ಮತಭಾವ ವ್ಯಾಕೃತಿ ಪೋಷಕರ್ತಃ |

ಕೃತ ಕಲಿಕೃತ ದೋಷೋಚ್ಚಾಟನ ಕ್ಷೇಮಕಾರಿನ್ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 4 ||


ದ್ರವಿಣರಹಿತ ಲೋಕಾಸ್ತ್ವಾ ಮುಪಾಶ್ರಿತ್ಯ ಸರ್ವೇ | ಕಲಿತ ಸಕಲಕಾಮಾಃ ಸಂತಿಸೌಖ್ಯೇನ ಕಾಮಂ।

ಇದ ಮಹಮಪಿ ಮತ್ವಾ ಸಂಶ್ರಿತಸ್ತ್ವಾ ಮುದಾರಂ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 5 ||


ಯತಿವರಬಹುಭಕ್ತ, ತ್ರಾಣನಾತ್-ಪಾಟವಂ ತೇ | ಕಿಮುಗಲಿತಮುತಾಹಂ ನಾಸ್ಮಿಕಿಂ ರಕ್ಷಣಾರ್ಹಃ |

ದ್ವಯಮಪಿ ನಹಿಯುಕ್ತಂ ಸರ್ವತಂತ್ರ ಸ್ವತಂತ್ರೇ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 6 ||


ನರಮಿತರ ಮುದಾರಂ ಸೇವ ಮಾನೋಽಪಿ ಭೂಯಃ | ಸುಖ ಮಹಮಿಹನಾಪಂ ಪೂರ್ವಕರ್ಮಾನು ರೋಧಾತ್ |

ತದಪಿ ಝಟಿತಿ ಧೂತ್ವಾ ರಕ್ಷಸೀತ್ಯಾಶ್ರಯೋ ತ್ವಾಂ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 7 ||


ಮಮ ತು ಭವತಿ ಮಿತ್ರೇ ಬಾಂಧವೇ ಮಾತರಿಷ್ಟೇ | ಪಿತರಿ ಸತಿ ವದಾನ್ಯೇ ಸದ್ಗುರೌ ವಾ ಸಮರ್ಥೇ |

ವ್ಯಸನ ಮನುಭವಾಮಿ ತ್ವತ್ಸುತಃ ಸಾಂಪ್ರತಂ ಕಿಮ್ | ಕುರು ಋಣ ಪರಿಹಾರಂ ತಾತ ಮೇ ರಾಘವೇಂದ್ರ || 8 ||


ಇತಿ ಗುರುವರಪುತ್ರೋ ನಾಮ ಕೃಷ್ಣಾವಧೂತಃಚಕರ ಋಣವಿನಾಶಸ್ತೋತ್ರ ಮೇತದ್ಗುರೂಣಾಂ |

ಪಠತಿ ಶತದಿನಂ ಯೋ ನಿತ್ಯಮೇತತ್ ತ್ರಿವಾರಂ ಭವತಿ ಋಣವಿಮುಕ್ತಃ ಶ್ರೀ ಗುರೋಃ ಸುಪ್ರಸಾದಾತ್ || 9 ||


ಋಣ ಮೋಚನಕಂ ನಾಮ ಸ್ತೋತ್ರಂ ಪ್ರತ್ಯಕ್ಷ ಸಿದ್ಧಿದಂ | ಸ್ವೀಕೃತಂ ಗುರು ರಾಜೇನ ಖುಣಾನ್ಮುಕ್ತಃ ಪಠನ್ ಭವೇತ್ || 10 ||


|| ಇತಿ ಶ್ರೀ ಗುರುರಾಜ ಪ್ರೇಮಪುತ್ರಸ್ಯ ಶ್ರೀ ಕೃಷ್ಣಾವಧೂತ ಪಂಡಿತ ಕೃತ್‌ ಶ್ರೀಮದ್ರಾಘವೇಂದ್ರತಂತ್ರ ಪ್ರತ್ಯಕ್ಷಸಿದ್ಧಿಪ್ರದೇ ಋಣಮೋಚಕ ಸ್ತೋತ್ರಮ್ ಸಂಪೂರ್ಣಾ ||

***


Śritajanaduritaghnaṁ bhaktavargasya nighnaṁ surataru samarūpaṁ sarva sāmrājya bhūpaṁ।


bhajakajana śaraṇyaṁ naumi kāruṇya pūrṇa0 | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 1 ||


racitabhayavināśam śrīdasampatsamr̥dda priyatama paradīnānātha bandhō namastē।


niṭilagatakuvarṇa śrēṇi vaiyarthyakārin | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 2 ||


ghanatara harisēvōtkarṣa labdāṣṭa sid’dha vitaraṇa guṇalīlādhikr̥ta svadru9kīrtē |


nikhilaguṇa nidhāna ślāghya saubhāgya mūrtē | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 3 ||


vidita vividha vēdavyāsa vākyārthama‌dhva prakaṭita matabhāva vyākr̥ti pōṣakartaḥ |


kr̥ta kalikr̥ta dōṣōccāṭana kṣēmakārin | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 4 ||


draviṇarahita lōkāstvā mupāśritya sarvēkalita sakalakāmāḥ santisaukhyēna kāmaṁ।


ida mahamapi matvā sanśritastvā mudāraṁ | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 5 ||


yativarabahubhakta, trāṇanāt-pāṭavaṁ tē | kimugalitamutāhaṁ nāsmikiṁ rakṣaṇār’haḥ |


dvayamapi nahiyuktaṁ sarvatantra svatantrē | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 6 ||


naramitara mudāraṁ sēva mānō̕pi bhūyaḥ sukha mahamihanāpaṁ pūrvakarmānu rōdhāt |


tadapi jhaṭiti dhūtvā rakṣasītyāśrayō tvāṁ | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 7 ||


mama tu bhavati mitrē bāndhavē mātariṣṭēpitari sati vadān’yē sadgurau vā samarthē |


vyasana manubhavāmi tvatsutaḥ sāmprataṁ kim | kuru r̥ṇa parihāraṁ tāta mē rāghavēndra || 8 ||


iti guruvaraputrō nāma kr̥ṣṇāvadhūtaḥcakara r̥ṇavināśastōtra mētadgurūṇāṁ |


paṭhati śatadinaṁ yō nityamētat trivāraṁ bhavati r̥ṇavimuktaḥ śrī gurōḥ suprasādāt || 9 ||


r̥ṇa mōcanakaṁ nāma stōtraṁ pratyakṣa sid’dhidaṁ |


svīkr̥taṁ guru rājēna khuṇānmuktaḥ paṭhan bhavēt || 10 ||


|| iti śrī gururāja prēmaputrasya śrī kr̥ṣṇāvadhūta paṇḍita kr̥t‌ śrīmadrāghavēndratantra pratyakṣasid’dhipradē r̥ṇamōcaka stōtram sampūrṇā ||


————————————————————————————————————–

Plain English


Sritajanaduritaghnam bhaktavargasya nighnam surataru samarupam sarva samrajya bhupam।


bhajakajana saranyam naumi karunya purna0 | kuru rna pariharam tata me raghavendra || 1 ||


racitabhayavinasam sridasampatsamrdda priyatama paradinanatha bandho namaste।


nitilagatakuvarna sreni vaiyarthyakarin | kuru rna pariharam tata me raghavendra || 2 ||


ghanatara harisevotkarsa labdasta sid’dha vitarana gunaliladhikrta svadru9kirte |


nikhilaguna nidhana slaghya saubhagya murte | kuru rna pariharam tata me raghavendra || 3 ||


vidita vividha vedavyasa vakyarthama‌dhva prakatita matabhava vyakrti posakartah |


krta kalikrta dosoccatana ksemakarin | kuru rna pariharam tata me raghavendra || 4 ||


dravinarahita lokastva mupasritya sarvekalita sakalakamah santisaukhyena kamam।


ida mahamapi matva sansritastva mudaram | kuru rna pariharam tata me raghavendra || 5 ||


yativarabahubhakta, trananat-patavam te | kimugalitamutaham nasmikim raksanar’hah |


dvayamapi nahiyuktam sarvatantra svatantre | kuru rna pariharam tata me raghavendra || 6 ||


naramitara mudaram seva manopi bhuyah sukha mahamihanapam purvakarmanu rodhat |


tadapi jhatiti dhutva raksasityasrayo tvam | kuru rna pariharam tata me raghavendra || 7 ||


mama tu bhavati mitre bandhave mataristepitari sati vadan’ye sadgurau va samarthe |


vyasana manubhavami tvatsutah sampratam kim | kuru rna pariharam tata me raghavendra || 8 ||


iti guruvaraputro nama krsnavadhutahcakara rnavinasastotra metadgurunam |


pathati satadinam yo nityametat trivaram bhavati rnavimuktah sri guroh suprasadat || 9 ||


rna mocanakam nama stotram pratyaksa sid’dhidam |


svikrtam guru rajena khunanmuktah pathan bhavet || 10 ||


|| iti sri gururaja premaputrasya sri krsnavadhuta pandita krt‌ srimadraghavendratantra pratyaksasid’dhiprade rnamocaka stotram sampurna ||

***


No comments:

Post a Comment