श्री हनुमत् स्तवन
प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |
जासु हृदय आगार बसहिं राम सरचाप धर ||१||
अतुलितबलधामं हेमशैलाभदेहम् |
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||२||
सकलगुणनिधानं वानराणामधीशम् |
रघुपतिप्रियभक्तं वातजातं नमामि ||३||
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||४||
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||५||
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||६||
उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||७||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||८||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||९||
यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||१०
**********
check
Atulita baladhamam
अतुलित बलधामम हेमशैलाभ देहम
दनुजवन कृशानुम ज्ञानिनाम अग्रगण्यम
सकलगुणनिधानम वानराणाम धीशम
रघुपतीप्रिय भक्तम वातजातम नमामि
गोष्पदिकृत वारिशम मशकीकृत राक्षसम
रामायणमहामाला रत्नम वंदे अनिलात्मजम
अंजनानंदं वीरम जानकीशोकनाशनम
कपीशमस्य हंतारम वंदे लंका भयंकरम
उल्लंघ्य सिंधो सलिलम सलिलम, यः शोकवन्हीं जनकत्मजायाः
आदाय ते नैव ददाह लंकाम नमामि तं प्रंजलिरांजनेयम
मनोजवं मारुततुल्यवेगम, जितेंद्रियम बुद्धिमताम वरिष्ठम
वातात्मजम वानरयुथमुख्यम, श्रीरामदुतम शरणं प्रपद्ये
आंजनेय मतिपाटलाननम कांचनाद्रिक मनीय विग्रहम
पारिजाततरुमूल वासिनम, भावयामि पवमाननंदनम
यत्र यत्र रघुनाथकिर्तनम तत्र तत्र कृत मस्तकांजलिम
वाष्पवारिपरिपूर्ण लोचनम, भावयामि पवमाननंदनम
missing lines
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् ।
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥
Audio link:http://www.youtube.com/watch?v=p4GTXPyacJA
प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |
जासु हृदय आगार बसहिं राम सरचाप धर ||१||
अतुलितबलधामं हेमशैलाभदेहम् |
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||२||
सकलगुणनिधानं वानराणामधीशम् |
रघुपतिप्रियभक्तं वातजातं नमामि ||३||
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||४||
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||५||
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||६||
उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||७||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||८||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||९||
यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||१०
**********
check
Atulita baladhamam
अतुलित बलधामम हेमशैलाभ देहम
दनुजवन कृशानुम ज्ञानिनाम अग्रगण्यम
सकलगुणनिधानम वानराणाम धीशम
रघुपतीप्रिय भक्तम वातजातम नमामि
गोष्पदिकृत वारिशम मशकीकृत राक्षसम
रामायणमहामाला रत्नम वंदे अनिलात्मजम
अंजनानंदं वीरम जानकीशोकनाशनम
कपीशमस्य हंतारम वंदे लंका भयंकरम
उल्लंघ्य सिंधो सलिलम सलिलम, यः शोकवन्हीं जनकत्मजायाः
आदाय ते नैव ददाह लंकाम नमामि तं प्रंजलिरांजनेयम
मनोजवं मारुततुल्यवेगम, जितेंद्रियम बुद्धिमताम वरिष्ठम
वातात्मजम वानरयुथमुख्यम, श्रीरामदुतम शरणं प्रपद्ये
आंजनेय मतिपाटलाननम कांचनाद्रिक मनीय विग्रहम
पारिजाततरुमूल वासिनम, भावयामि पवमाननंदनम
यत्र यत्र रघुनाथकिर्तनम तत्र तत्र कृत मस्तकांजलिम
वाष्पवारिपरिपूर्ण लोचनम, भावयामि पवमाननंदनम
missing lines
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् ।
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥
Audio link:http://www.youtube.com/watch?v=p4GTXPyacJA
No comments:
Post a Comment